Declension table of ?śaithilika

Deva

NeuterSingularDualPlural
Nominativeśaithilikam śaithilike śaithilikāni
Vocativeśaithilika śaithilike śaithilikāni
Accusativeśaithilikam śaithilike śaithilikāni
Instrumentalśaithilikena śaithilikābhyām śaithilikaiḥ
Dativeśaithilikāya śaithilikābhyām śaithilikebhyaḥ
Ablativeśaithilikāt śaithilikābhyām śaithilikebhyaḥ
Genitiveśaithilikasya śaithilikayoḥ śaithilikānām
Locativeśaithilike śaithilikayoḥ śaithilikeṣu

Compound śaithilika -

Adverb -śaithilikam -śaithilikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria