Declension table of ?śairika

Deva

MasculineSingularDualPlural
Nominativeśairikaḥ śairikau śairikāḥ
Vocativeśairika śairikau śairikāḥ
Accusativeśairikam śairikau śairikān
Instrumentalśairikeṇa śairikābhyām śairikaiḥ śairikebhiḥ
Dativeśairikāya śairikābhyām śairikebhyaḥ
Ablativeśairikāt śairikābhyām śairikebhyaḥ
Genitiveśairikasya śairikayoḥ śairikāṇām
Locativeśairike śairikayoḥ śairikeṣu

Compound śairika -

Adverb -śairikam -śairikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria