Declension table of ?śairīṣikā

Deva

FeminineSingularDualPlural
Nominativeśairīṣikā śairīṣike śairīṣikāḥ
Vocativeśairīṣike śairīṣike śairīṣikāḥ
Accusativeśairīṣikām śairīṣike śairīṣikāḥ
Instrumentalśairīṣikayā śairīṣikābhyām śairīṣikābhiḥ
Dativeśairīṣikāyai śairīṣikābhyām śairīṣikābhyaḥ
Ablativeśairīṣikāyāḥ śairīṣikābhyām śairīṣikābhyaḥ
Genitiveśairīṣikāyāḥ śairīṣikayoḥ śairīṣikāṇām
Locativeśairīṣikāyām śairīṣikayoḥ śairīṣikāsu

Adverb -śairīṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria