Declension table of ?śairīṣika

Deva

NeuterSingularDualPlural
Nominativeśairīṣikam śairīṣike śairīṣikāṇi
Vocativeśairīṣika śairīṣike śairīṣikāṇi
Accusativeśairīṣikam śairīṣike śairīṣikāṇi
Instrumentalśairīṣikeṇa śairīṣikābhyām śairīṣikaiḥ
Dativeśairīṣikāya śairīṣikābhyām śairīṣikebhyaḥ
Ablativeśairīṣikāt śairīṣikābhyām śairīṣikebhyaḥ
Genitiveśairīṣikasya śairīṣikayoḥ śairīṣikāṇām
Locativeśairīṣike śairīṣikayoḥ śairīṣikeṣu

Compound śairīṣika -

Adverb -śairīṣikam -śairīṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria