Declension table of ?śairīṣi

Deva

MasculineSingularDualPlural
Nominativeśairīṣiḥ śairīṣī śairīṣayaḥ
Vocativeśairīṣe śairīṣī śairīṣayaḥ
Accusativeśairīṣim śairīṣī śairīṣīn
Instrumentalśairīṣiṇā śairīṣibhyām śairīṣibhiḥ
Dativeśairīṣaye śairīṣibhyām śairīṣibhyaḥ
Ablativeśairīṣeḥ śairīṣibhyām śairīṣibhyaḥ
Genitiveśairīṣeḥ śairīṣyoḥ śairīṣīṇām
Locativeśairīṣau śairīṣyoḥ śairīṣiṣu

Compound śairīṣi -

Adverb -śairīṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria