Declension table of ?śairīṣakā

Deva

FeminineSingularDualPlural
Nominativeśairīṣakā śairīṣake śairīṣakāḥ
Vocativeśairīṣake śairīṣake śairīṣakāḥ
Accusativeśairīṣakām śairīṣake śairīṣakāḥ
Instrumentalśairīṣakayā śairīṣakābhyām śairīṣakābhiḥ
Dativeśairīṣakāyai śairīṣakābhyām śairīṣakābhyaḥ
Ablativeśairīṣakāyāḥ śairīṣakābhyām śairīṣakābhyaḥ
Genitiveśairīṣakāyāḥ śairīṣakayoḥ śairīṣakāṇām
Locativeśairīṣakāyām śairīṣakayoḥ śairīṣakāsu

Adverb -śairīṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria