Declension table of ?śairīṣa

Deva

NeuterSingularDualPlural
Nominativeśairīṣam śairīṣe śairīṣāṇi
Vocativeśairīṣa śairīṣe śairīṣāṇi
Accusativeśairīṣam śairīṣe śairīṣāṇi
Instrumentalśairīṣeṇa śairīṣābhyām śairīṣaiḥ
Dativeśairīṣāya śairīṣābhyām śairīṣebhyaḥ
Ablativeśairīṣāt śairīṣābhyām śairīṣebhyaḥ
Genitiveśairīṣasya śairīṣayoḥ śairīṣāṇām
Locativeśairīṣe śairīṣayoḥ śairīṣeṣu

Compound śairīṣa -

Adverb -śairīṣam -śairīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria