Declension table of ?śairīṣa

Deva

MasculineSingularDualPlural
Nominativeśairīṣaḥ śairīṣau śairīṣāḥ
Vocativeśairīṣa śairīṣau śairīṣāḥ
Accusativeśairīṣam śairīṣau śairīṣān
Instrumentalśairīṣeṇa śairīṣābhyām śairīṣaiḥ śairīṣebhiḥ
Dativeśairīṣāya śairīṣābhyām śairīṣebhyaḥ
Ablativeśairīṣāt śairīṣābhyām śairīṣebhyaḥ
Genitiveśairīṣasya śairīṣayoḥ śairīṣāṇām
Locativeśairīṣe śairīṣayoḥ śairīṣeṣu

Compound śairīṣa -

Adverb -śairīṣam -śairīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria