Declension table of ?śairṣaghātya

Deva

NeuterSingularDualPlural
Nominativeśairṣaghātyam śairṣaghātye śairṣaghātyāni
Vocativeśairṣaghātya śairṣaghātye śairṣaghātyāni
Accusativeśairṣaghātyam śairṣaghātye śairṣaghātyāni
Instrumentalśairṣaghātyena śairṣaghātyābhyām śairṣaghātyaiḥ
Dativeśairṣaghātyāya śairṣaghātyābhyām śairṣaghātyebhyaḥ
Ablativeśairṣaghātyāt śairṣaghātyābhyām śairṣaghātyebhyaḥ
Genitiveśairṣaghātyasya śairṣaghātyayoḥ śairṣaghātyānām
Locativeśairṣaghātye śairṣaghātyayoḥ śairṣaghātyeṣu

Compound śairṣaghātya -

Adverb -śairṣaghātyam -śairṣaghātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria