Declension table of ?śairṣāyaṇā

Deva

FeminineSingularDualPlural
Nominativeśairṣāyaṇā śairṣāyaṇe śairṣāyaṇāḥ
Vocativeśairṣāyaṇe śairṣāyaṇe śairṣāyaṇāḥ
Accusativeśairṣāyaṇām śairṣāyaṇe śairṣāyaṇāḥ
Instrumentalśairṣāyaṇayā śairṣāyaṇābhyām śairṣāyaṇābhiḥ
Dativeśairṣāyaṇāyai śairṣāyaṇābhyām śairṣāyaṇābhyaḥ
Ablativeśairṣāyaṇāyāḥ śairṣāyaṇābhyām śairṣāyaṇābhyaḥ
Genitiveśairṣāyaṇāyāḥ śairṣāyaṇayoḥ śairṣāyaṇānām
Locativeśairṣāyaṇāyām śairṣāyaṇayoḥ śairṣāyaṇāsu

Adverb -śairṣāyaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria