Declension table of ?śairṣāyaṇa

Deva

NeuterSingularDualPlural
Nominativeśairṣāyaṇam śairṣāyaṇe śairṣāyaṇāni
Vocativeśairṣāyaṇa śairṣāyaṇe śairṣāyaṇāni
Accusativeśairṣāyaṇam śairṣāyaṇe śairṣāyaṇāni
Instrumentalśairṣāyaṇena śairṣāyaṇābhyām śairṣāyaṇaiḥ
Dativeśairṣāyaṇāya śairṣāyaṇābhyām śairṣāyaṇebhyaḥ
Ablativeśairṣāyaṇāt śairṣāyaṇābhyām śairṣāyaṇebhyaḥ
Genitiveśairṣāyaṇasya śairṣāyaṇayoḥ śairṣāyaṇānām
Locativeśairṣāyaṇe śairṣāyaṇayoḥ śairṣāyaṇeṣu

Compound śairṣāyaṇa -

Adverb -śairṣāyaṇam -śairṣāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria