Declension table of ?śaiphālika

Deva

MasculineSingularDualPlural
Nominativeśaiphālikaḥ śaiphālikau śaiphālikāḥ
Vocativeśaiphālika śaiphālikau śaiphālikāḥ
Accusativeśaiphālikam śaiphālikau śaiphālikān
Instrumentalśaiphālikena śaiphālikābhyām śaiphālikaiḥ śaiphālikebhiḥ
Dativeśaiphālikāya śaiphālikābhyām śaiphālikebhyaḥ
Ablativeśaiphālikāt śaiphālikābhyām śaiphālikebhyaḥ
Genitiveśaiphālikasya śaiphālikayoḥ śaiphālikānām
Locativeśaiphālike śaiphālikayoḥ śaiphālikeṣu

Compound śaiphālika -

Adverb -śaiphālikam -śaiphālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria