Declension table of śailūṣī

Deva

FeminineSingularDualPlural
Nominativeśailūṣī śailūṣyau śailūṣyaḥ
Vocativeśailūṣi śailūṣyau śailūṣyaḥ
Accusativeśailūṣīm śailūṣyau śailūṣīḥ
Instrumentalśailūṣyā śailūṣībhyām śailūṣībhiḥ
Dativeśailūṣyai śailūṣībhyām śailūṣībhyaḥ
Ablativeśailūṣyāḥ śailūṣībhyām śailūṣībhyaḥ
Genitiveśailūṣyāḥ śailūṣyoḥ śailūṣīṇām
Locativeśailūṣyām śailūṣyoḥ śailūṣīṣu

Compound śailūṣi - śailūṣī -

Adverb -śailūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria