Declension table of ?śailūṣakā

Deva

FeminineSingularDualPlural
Nominativeśailūṣakā śailūṣake śailūṣakāḥ
Vocativeśailūṣake śailūṣake śailūṣakāḥ
Accusativeśailūṣakām śailūṣake śailūṣakāḥ
Instrumentalśailūṣakayā śailūṣakābhyām śailūṣakābhiḥ
Dativeśailūṣakāyai śailūṣakābhyām śailūṣakābhyaḥ
Ablativeśailūṣakāyāḥ śailūṣakābhyām śailūṣakābhyaḥ
Genitiveśailūṣakāyāḥ śailūṣakayoḥ śailūṣakāṇām
Locativeśailūṣakāyām śailūṣakayoḥ śailūṣakāsu

Adverb -śailūṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria