Declension table of ?śailaśṛṅga

Deva

NeuterSingularDualPlural
Nominativeśailaśṛṅgam śailaśṛṅge śailaśṛṅgāṇi
Vocativeśailaśṛṅga śailaśṛṅge śailaśṛṅgāṇi
Accusativeśailaśṛṅgam śailaśṛṅge śailaśṛṅgāṇi
Instrumentalśailaśṛṅgeṇa śailaśṛṅgābhyām śailaśṛṅgaiḥ
Dativeśailaśṛṅgāya śailaśṛṅgābhyām śailaśṛṅgebhyaḥ
Ablativeśailaśṛṅgāt śailaśṛṅgābhyām śailaśṛṅgebhyaḥ
Genitiveśailaśṛṅgasya śailaśṛṅgayoḥ śailaśṛṅgāṇām
Locativeśailaśṛṅge śailaśṛṅgayoḥ śailaśṛṅgeṣu

Compound śailaśṛṅga -

Adverb -śailaśṛṅgam -śailaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria