Declension table of ?śailavanopapanna

Deva

MasculineSingularDualPlural
Nominativeśailavanopapannaḥ śailavanopapannau śailavanopapannāḥ
Vocativeśailavanopapanna śailavanopapannau śailavanopapannāḥ
Accusativeśailavanopapannam śailavanopapannau śailavanopapannān
Instrumentalśailavanopapannena śailavanopapannābhyām śailavanopapannaiḥ śailavanopapannebhiḥ
Dativeśailavanopapannāya śailavanopapannābhyām śailavanopapannebhyaḥ
Ablativeśailavanopapannāt śailavanopapannābhyām śailavanopapannebhyaḥ
Genitiveśailavanopapannasya śailavanopapannayoḥ śailavanopapannānām
Locativeśailavanopapanne śailavanopapannayoḥ śailavanopapanneṣu

Compound śailavanopapanna -

Adverb -śailavanopapannam -śailavanopapannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria