Declension table of ?śailavāsa

Deva

MasculineSingularDualPlural
Nominativeśailavāsaḥ śailavāsau śailavāsāḥ
Vocativeśailavāsa śailavāsau śailavāsāḥ
Accusativeśailavāsam śailavāsau śailavāsān
Instrumentalśailavāsena śailavāsābhyām śailavāsaiḥ śailavāsebhiḥ
Dativeśailavāsāya śailavāsābhyām śailavāsebhyaḥ
Ablativeśailavāsāt śailavāsābhyām śailavāsebhyaḥ
Genitiveśailavāsasya śailavāsayoḥ śailavāsānām
Locativeśailavāse śailavāsayoḥ śailavāseṣu

Compound śailavāsa -

Adverb -śailavāsam -śailavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria