Declension table of ?śailasutācaraṇarāgayoni

Deva

NeuterSingularDualPlural
Nominativeśailasutācaraṇarāgayoni śailasutācaraṇarāgayoninī śailasutācaraṇarāgayonīni
Vocativeśailasutācaraṇarāgayoni śailasutācaraṇarāgayoninī śailasutācaraṇarāgayonīni
Accusativeśailasutācaraṇarāgayoni śailasutācaraṇarāgayoninī śailasutācaraṇarāgayonīni
Instrumentalśailasutācaraṇarāgayoninā śailasutācaraṇarāgayonibhyām śailasutācaraṇarāgayonibhiḥ
Dativeśailasutācaraṇarāgayonine śailasutācaraṇarāgayonibhyām śailasutācaraṇarāgayonibhyaḥ
Ablativeśailasutācaraṇarāgayoninaḥ śailasutācaraṇarāgayonibhyām śailasutācaraṇarāgayonibhyaḥ
Genitiveśailasutācaraṇarāgayoninaḥ śailasutācaraṇarāgayoninoḥ śailasutācaraṇarāgayonīnām
Locativeśailasutācaraṇarāgayonini śailasutācaraṇarāgayoninoḥ śailasutācaraṇarāgayoniṣu

Compound śailasutācaraṇarāgayoni -

Adverb -śailasutācaraṇarāgayoni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria