Declension table of ?śailasutā

Deva

FeminineSingularDualPlural
Nominativeśailasutā śailasute śailasutāḥ
Vocativeśailasute śailasute śailasutāḥ
Accusativeśailasutām śailasute śailasutāḥ
Instrumentalśailasutayā śailasutābhyām śailasutābhiḥ
Dativeśailasutāyai śailasutābhyām śailasutābhyaḥ
Ablativeśailasutāyāḥ śailasutābhyām śailasutābhyaḥ
Genitiveśailasutāyāḥ śailasutayoḥ śailasutānām
Locativeśailasutāyām śailasutayoḥ śailasutāsu

Adverb -śailasutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria