Declension table of ?śailasambhūta

Deva

NeuterSingularDualPlural
Nominativeśailasambhūtam śailasambhūte śailasambhūtāni
Vocativeśailasambhūta śailasambhūte śailasambhūtāni
Accusativeśailasambhūtam śailasambhūte śailasambhūtāni
Instrumentalśailasambhūtena śailasambhūtābhyām śailasambhūtaiḥ
Dativeśailasambhūtāya śailasambhūtābhyām śailasambhūtebhyaḥ
Ablativeśailasambhūtāt śailasambhūtābhyām śailasambhūtebhyaḥ
Genitiveśailasambhūtasya śailasambhūtayoḥ śailasambhūtānām
Locativeśailasambhūte śailasambhūtayoḥ śailasambhūteṣu

Compound śailasambhūta -

Adverb -śailasambhūtam -śailasambhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria