Declension table of ?śailarājasutā

Deva

FeminineSingularDualPlural
Nominativeśailarājasutā śailarājasute śailarājasutāḥ
Vocativeśailarājasute śailarājasute śailarājasutāḥ
Accusativeśailarājasutām śailarājasute śailarājasutāḥ
Instrumentalśailarājasutayā śailarājasutābhyām śailarājasutābhiḥ
Dativeśailarājasutāyai śailarājasutābhyām śailarājasutābhyaḥ
Ablativeśailarājasutāyāḥ śailarājasutābhyām śailarājasutābhyaḥ
Genitiveśailarājasutāyāḥ śailarājasutayoḥ śailarājasutānām
Locativeśailarājasutāyām śailarājasutayoḥ śailarājasutāsu

Adverb -śailarājasutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria