Declension table of ?śailarāj

Deva

MasculineSingularDualPlural
Nominativeśailarāṭ śailarājau śailarājaḥ
Vocativeśailarāṭ śailarājau śailarājaḥ
Accusativeśailarājam śailarājau śailarājaḥ
Instrumentalśailarājā śailarāḍbhyām śailarāḍbhiḥ
Dativeśailarāje śailarāḍbhyām śailarāḍbhyaḥ
Ablativeśailarājaḥ śailarāḍbhyām śailarāḍbhyaḥ
Genitiveśailarājaḥ śailarājoḥ śailarājām
Locativeśailarāji śailarājoḥ śailarāṭsu

Compound śailarāṭ -

Adverb -śailarāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria