Declension table of ?śailamṛga

Deva

MasculineSingularDualPlural
Nominativeśailamṛgaḥ śailamṛgau śailamṛgāḥ
Vocativeśailamṛga śailamṛgau śailamṛgāḥ
Accusativeśailamṛgam śailamṛgau śailamṛgān
Instrumentalśailamṛgeṇa śailamṛgābhyām śailamṛgaiḥ śailamṛgebhiḥ
Dativeśailamṛgāya śailamṛgābhyām śailamṛgebhyaḥ
Ablativeśailamṛgāt śailamṛgābhyām śailamṛgebhyaḥ
Genitiveśailamṛgasya śailamṛgayoḥ śailamṛgāṇām
Locativeśailamṛge śailamṛgayoḥ śailamṛgeṣu

Compound śailamṛga -

Adverb -śailamṛgam -śailamṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria