Declension table of ?śailakūṭa

Deva

MasculineSingularDualPlural
Nominativeśailakūṭaḥ śailakūṭau śailakūṭāḥ
Vocativeśailakūṭa śailakūṭau śailakūṭāḥ
Accusativeśailakūṭam śailakūṭau śailakūṭān
Instrumentalśailakūṭena śailakūṭābhyām śailakūṭaiḥ śailakūṭebhiḥ
Dativeśailakūṭāya śailakūṭābhyām śailakūṭebhyaḥ
Ablativeśailakūṭāt śailakūṭābhyām śailakūṭebhyaḥ
Genitiveśailakūṭasya śailakūṭayoḥ śailakūṭānām
Locativeśailakūṭe śailakūṭayoḥ śailakūṭeṣu

Compound śailakūṭa -

Adverb -śailakūṭam -śailakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria