Declension table of ?śailakampinī

Deva

FeminineSingularDualPlural
Nominativeśailakampinī śailakampinyau śailakampinyaḥ
Vocativeśailakampini śailakampinyau śailakampinyaḥ
Accusativeśailakampinīm śailakampinyau śailakampinīḥ
Instrumentalśailakampinyā śailakampinībhyām śailakampinībhiḥ
Dativeśailakampinyai śailakampinībhyām śailakampinībhyaḥ
Ablativeśailakampinyāḥ śailakampinībhyām śailakampinībhyaḥ
Genitiveśailakampinyāḥ śailakampinyoḥ śailakampinīnām
Locativeśailakampinyām śailakampinyoḥ śailakampinīṣu

Compound śailakampini - śailakampinī -

Adverb -śailakampini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria