Declension table of ?śailagarbhāhvā

Deva

FeminineSingularDualPlural
Nominativeśailagarbhāhvā śailagarbhāhve śailagarbhāhvāḥ
Vocativeśailagarbhāhve śailagarbhāhve śailagarbhāhvāḥ
Accusativeśailagarbhāhvām śailagarbhāhve śailagarbhāhvāḥ
Instrumentalśailagarbhāhvayā śailagarbhāhvābhyām śailagarbhāhvābhiḥ
Dativeśailagarbhāhvāyai śailagarbhāhvābhyām śailagarbhāhvābhyaḥ
Ablativeśailagarbhāhvāyāḥ śailagarbhāhvābhyām śailagarbhāhvābhyaḥ
Genitiveśailagarbhāhvāyāḥ śailagarbhāhvayoḥ śailagarbhāhvāṇām
Locativeśailagarbhāhvāyām śailagarbhāhvayoḥ śailagarbhāhvāsu

Adverb -śailagarbhāhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria