Declension table of ?śailadhanvan

Deva

MasculineSingularDualPlural
Nominativeśailadhanvā śailadhanvānau śailadhanvānaḥ
Vocativeśailadhanvan śailadhanvānau śailadhanvānaḥ
Accusativeśailadhanvānam śailadhanvānau śailadhanvanaḥ
Instrumentalśailadhanvanā śailadhanvabhyām śailadhanvabhiḥ
Dativeśailadhanvane śailadhanvabhyām śailadhanvabhyaḥ
Ablativeśailadhanvanaḥ śailadhanvabhyām śailadhanvabhyaḥ
Genitiveśailadhanvanaḥ śailadhanvanoḥ śailadhanvanām
Locativeśailadhanvani śailadhanvanoḥ śailadhanvasu

Compound śailadhanva -

Adverb -śailadhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria