Declension table of ?śailadhātu

Deva

MasculineSingularDualPlural
Nominativeśailadhātuḥ śailadhātū śailadhātavaḥ
Vocativeśailadhāto śailadhātū śailadhātavaḥ
Accusativeśailadhātum śailadhātū śailadhātūn
Instrumentalśailadhātunā śailadhātubhyām śailadhātubhiḥ
Dativeśailadhātave śailadhātubhyām śailadhātubhyaḥ
Ablativeśailadhātoḥ śailadhātubhyām śailadhātubhyaḥ
Genitiveśailadhātoḥ śailadhātvoḥ śailadhātūnām
Locativeśailadhātau śailadhātvoḥ śailadhātuṣu

Compound śailadhātu -

Adverb -śailadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria