Declension table of ?śailabhitti

Deva

FeminineSingularDualPlural
Nominativeśailabhittiḥ śailabhittī śailabhittayaḥ
Vocativeśailabhitte śailabhittī śailabhittayaḥ
Accusativeśailabhittim śailabhittī śailabhittīḥ
Instrumentalśailabhittyā śailabhittibhyām śailabhittibhiḥ
Dativeśailabhittyai śailabhittaye śailabhittibhyām śailabhittibhyaḥ
Ablativeśailabhittyāḥ śailabhitteḥ śailabhittibhyām śailabhittibhyaḥ
Genitiveśailabhittyāḥ śailabhitteḥ śailabhittyoḥ śailabhittīnām
Locativeśailabhittyām śailabhittau śailabhittyoḥ śailabhittiṣu

Compound śailabhitti -

Adverb -śailabhitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria