Declension table of ?śailabheda

Deva

MasculineSingularDualPlural
Nominativeśailabhedaḥ śailabhedau śailabhedāḥ
Vocativeśailabheda śailabhedau śailabhedāḥ
Accusativeśailabhedam śailabhedau śailabhedān
Instrumentalśailabhedena śailabhedābhyām śailabhedaiḥ śailabhedebhiḥ
Dativeśailabhedāya śailabhedābhyām śailabhedebhyaḥ
Ablativeśailabhedāt śailabhedābhyām śailabhedebhyaḥ
Genitiveśailabhedasya śailabhedayoḥ śailabhedānām
Locativeśailabhede śailabhedayoḥ śailabhedeṣu

Compound śailabheda -

Adverb -śailabhedam -śailabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria