Declension table of ?śailāsanodbhavā

Deva

FeminineSingularDualPlural
Nominativeśailāsanodbhavā śailāsanodbhave śailāsanodbhavāḥ
Vocativeśailāsanodbhave śailāsanodbhave śailāsanodbhavāḥ
Accusativeśailāsanodbhavām śailāsanodbhave śailāsanodbhavāḥ
Instrumentalśailāsanodbhavayā śailāsanodbhavābhyām śailāsanodbhavābhiḥ
Dativeśailāsanodbhavāyai śailāsanodbhavābhyām śailāsanodbhavābhyaḥ
Ablativeśailāsanodbhavāyāḥ śailāsanodbhavābhyām śailāsanodbhavābhyaḥ
Genitiveśailāsanodbhavāyāḥ śailāsanodbhavayoḥ śailāsanodbhavānām
Locativeśailāsanodbhavāyām śailāsanodbhavayoḥ śailāsanodbhavāsu

Adverb -śailāsanodbhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria