Declension table of ?śailāsanodbhava

Deva

NeuterSingularDualPlural
Nominativeśailāsanodbhavam śailāsanodbhave śailāsanodbhavāni
Vocativeśailāsanodbhava śailāsanodbhave śailāsanodbhavāni
Accusativeśailāsanodbhavam śailāsanodbhave śailāsanodbhavāni
Instrumentalśailāsanodbhavena śailāsanodbhavābhyām śailāsanodbhavaiḥ
Dativeśailāsanodbhavāya śailāsanodbhavābhyām śailāsanodbhavebhyaḥ
Ablativeśailāsanodbhavāt śailāsanodbhavābhyām śailāsanodbhavebhyaḥ
Genitiveśailāsanodbhavasya śailāsanodbhavayoḥ śailāsanodbhavānām
Locativeśailāsanodbhave śailāsanodbhavayoḥ śailāsanodbhaveṣu

Compound śailāsanodbhava -

Adverb -śailāsanodbhavam -śailāsanodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria