Declension table of ?śailāsanodbhava

Deva

MasculineSingularDualPlural
Nominativeśailāsanodbhavaḥ śailāsanodbhavau śailāsanodbhavāḥ
Vocativeśailāsanodbhava śailāsanodbhavau śailāsanodbhavāḥ
Accusativeśailāsanodbhavam śailāsanodbhavau śailāsanodbhavān
Instrumentalśailāsanodbhavena śailāsanodbhavābhyām śailāsanodbhavaiḥ śailāsanodbhavebhiḥ
Dativeśailāsanodbhavāya śailāsanodbhavābhyām śailāsanodbhavebhyaḥ
Ablativeśailāsanodbhavāt śailāsanodbhavābhyām śailāsanodbhavebhyaḥ
Genitiveśailāsanodbhavasya śailāsanodbhavayoḥ śailāsanodbhavānām
Locativeśailāsanodbhave śailāsanodbhavayoḥ śailāsanodbhaveṣu

Compound śailāsanodbhava -

Adverb -śailāsanodbhavam -śailāsanodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria