Declension table of ?śailāsanā

Deva

FeminineSingularDualPlural
Nominativeśailāsanā śailāsane śailāsanāḥ
Vocativeśailāsane śailāsane śailāsanāḥ
Accusativeśailāsanām śailāsane śailāsanāḥ
Instrumentalśailāsanayā śailāsanābhyām śailāsanābhiḥ
Dativeśailāsanāyai śailāsanābhyām śailāsanābhyaḥ
Ablativeśailāsanāyāḥ śailāsanābhyām śailāsanābhyaḥ
Genitiveśailāsanāyāḥ śailāsanayoḥ śailāsanānām
Locativeśailāsanāyām śailāsanayoḥ śailāsanāsu

Adverb -śailāsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria