Declension table of ?śailāsana

Deva

NeuterSingularDualPlural
Nominativeśailāsanam śailāsane śailāsanāni
Vocativeśailāsana śailāsane śailāsanāni
Accusativeśailāsanam śailāsane śailāsanāni
Instrumentalśailāsanena śailāsanābhyām śailāsanaiḥ
Dativeśailāsanāya śailāsanābhyām śailāsanebhyaḥ
Ablativeśailāsanāt śailāsanābhyām śailāsanebhyaḥ
Genitiveśailāsanasya śailāsanayoḥ śailāsanānām
Locativeśailāsane śailāsanayoḥ śailāsaneṣu

Compound śailāsana -

Adverb -śailāsanam -śailāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria