Declension table of ?śailāsana

Deva

MasculineSingularDualPlural
Nominativeśailāsanaḥ śailāsanau śailāsanāḥ
Vocativeśailāsana śailāsanau śailāsanāḥ
Accusativeśailāsanam śailāsanau śailāsanān
Instrumentalśailāsanena śailāsanābhyām śailāsanaiḥ śailāsanebhiḥ
Dativeśailāsanāya śailāsanābhyām śailāsanebhyaḥ
Ablativeśailāsanāt śailāsanābhyām śailāsanebhyaḥ
Genitiveśailāsanasya śailāsanayoḥ śailāsanānām
Locativeśailāsane śailāsanayoḥ śailāsaneṣu

Compound śailāsana -

Adverb -śailāsanam -śailāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria