Declension table of ?śailāliyuvan

Deva

MasculineSingularDualPlural
Nominativeśailāliyuvā śailāliyuvānau śailāliyuvānaḥ
Vocativeśailāliyuvan śailāliyuvānau śailāliyuvānaḥ
Accusativeśailāliyuvānam śailāliyuvānau śailāliyuvnaḥ
Instrumentalśailāliyuvnā śailāliyuvabhyām śailāliyuvabhiḥ
Dativeśailāliyuvne śailāliyuvabhyām śailāliyuvabhyaḥ
Ablativeśailāliyuvnaḥ śailāliyuvabhyām śailāliyuvabhyaḥ
Genitiveśailāliyuvnaḥ śailāliyuvnoḥ śailāliyuvnām
Locativeśailāliyuvni śailāliyuvani śailāliyuvnoḥ śailāliyuvasu

Compound śailāliyuva -

Adverb -śailāliyuvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria