Declension table of ?śailālaya

Deva

MasculineSingularDualPlural
Nominativeśailālayaḥ śailālayau śailālayāḥ
Vocativeśailālaya śailālayau śailālayāḥ
Accusativeśailālayam śailālayau śailālayān
Instrumentalśailālayena śailālayābhyām śailālayaiḥ śailālayebhiḥ
Dativeśailālayāya śailālayābhyām śailālayebhyaḥ
Ablativeśailālayāt śailālayābhyām śailālayebhyaḥ
Genitiveśailālayasya śailālayayoḥ śailālayānām
Locativeśailālaye śailālayayoḥ śailālayeṣu

Compound śailālaya -

Adverb -śailālayam -śailālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria