Declension table of ?śailāhva

Deva

NeuterSingularDualPlural
Nominativeśailāhvam śailāhve śailāhvāni
Vocativeśailāhva śailāhve śailāhvāni
Accusativeśailāhvam śailāhve śailāhvāni
Instrumentalśailāhvena śailāhvābhyām śailāhvaiḥ
Dativeśailāhvāya śailāhvābhyām śailāhvebhyaḥ
Ablativeśailāhvāt śailāhvābhyām śailāhvebhyaḥ
Genitiveśailāhvasya śailāhvayoḥ śailāhvānām
Locativeśailāhve śailāhvayoḥ śailāhveṣu

Compound śailāhva -

Adverb -śailāhvam -śailāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria