Declension table of ?śailāṅga

Deva

MasculineSingularDualPlural
Nominativeśailāṅgaḥ śailāṅgau śailāṅgāḥ
Vocativeśailāṅga śailāṅgau śailāṅgāḥ
Accusativeśailāṅgam śailāṅgau śailāṅgān
Instrumentalśailāṅgena śailāṅgābhyām śailāṅgaiḥ śailāṅgebhiḥ
Dativeśailāṅgāya śailāṅgābhyām śailāṅgebhyaḥ
Ablativeśailāṅgāt śailāṅgābhyām śailāṅgebhyaḥ
Genitiveśailāṅgasya śailāṅgayoḥ śailāṅgānām
Locativeśailāṅge śailāṅgayoḥ śailāṅgeṣu

Compound śailāṅga -

Adverb -śailāṅgam -śailāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria