Declension table of ?śailādhirājatanayā

Deva

FeminineSingularDualPlural
Nominativeśailādhirājatanayā śailādhirājatanaye śailādhirājatanayāḥ
Vocativeśailādhirājatanaye śailādhirājatanaye śailādhirājatanayāḥ
Accusativeśailādhirājatanayām śailādhirājatanaye śailādhirājatanayāḥ
Instrumentalśailādhirājatanayayā śailādhirājatanayābhyām śailādhirājatanayābhiḥ
Dativeśailādhirājatanayāyai śailādhirājatanayābhyām śailādhirājatanayābhyaḥ
Ablativeśailādhirājatanayāyāḥ śailādhirājatanayābhyām śailādhirājatanayābhyaḥ
Genitiveśailādhirājatanayāyāḥ śailādhirājatanayayoḥ śailādhirājatanayānām
Locativeśailādhirājatanayāyām śailādhirājatanayayoḥ śailādhirājatanayāsu

Adverb -śailādhirājatanayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria