Declension table of ?śailādhirāja

Deva

MasculineSingularDualPlural
Nominativeśailādhirājaḥ śailādhirājau śailādhirājāḥ
Vocativeśailādhirāja śailādhirājau śailādhirājāḥ
Accusativeśailādhirājam śailādhirājau śailādhirājān
Instrumentalśailādhirājena śailādhirājābhyām śailādhirājaiḥ śailādhirājebhiḥ
Dativeśailādhirājāya śailādhirājābhyām śailādhirājebhyaḥ
Ablativeśailādhirājāt śailādhirājābhyām śailādhirājebhyaḥ
Genitiveśailādhirājasya śailādhirājayoḥ śailādhirājānām
Locativeśailādhirāje śailādhirājayoḥ śailādhirājeṣu

Compound śailādhirāja -

Adverb -śailādhirājam -śailādhirājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria