Declension table of ?śailādhipa

Deva

MasculineSingularDualPlural
Nominativeśailādhipaḥ śailādhipau śailādhipāḥ
Vocativeśailādhipa śailādhipau śailādhipāḥ
Accusativeśailādhipam śailādhipau śailādhipān
Instrumentalśailādhipena śailādhipābhyām śailādhipaiḥ śailādhipebhiḥ
Dativeśailādhipāya śailādhipābhyām śailādhipebhyaḥ
Ablativeśailādhipāt śailādhipābhyām śailādhipebhyaḥ
Genitiveśailādhipasya śailādhipayoḥ śailādhipānām
Locativeśailādhipe śailādhipayoḥ śailādhipeṣu

Compound śailādhipa -

Adverb -śailādhipam -śailādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria