Declension table of ?śailāda

Deva

MasculineSingularDualPlural
Nominativeśailādaḥ śailādau śailādāḥ
Vocativeśailāda śailādau śailādāḥ
Accusativeśailādam śailādau śailādān
Instrumentalśailādena śailādābhyām śailādaiḥ śailādebhiḥ
Dativeśailādāya śailādābhyām śailādebhyaḥ
Ablativeśailādāt śailādābhyām śailādebhyaḥ
Genitiveśailādasya śailādayoḥ śailādānām
Locativeśailāde śailādayoḥ śailādeṣu

Compound śailāda -

Adverb -śailādam -śailādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria