Declension table of ?śailābha

Deva

MasculineSingularDualPlural
Nominativeśailābhaḥ śailābhau śailābhāḥ
Vocativeśailābha śailābhau śailābhāḥ
Accusativeśailābham śailābhau śailābhān
Instrumentalśailābhena śailābhābhyām śailābhaiḥ śailābhebhiḥ
Dativeśailābhāya śailābhābhyām śailābhebhyaḥ
Ablativeśailābhāt śailābhābhyām śailābhebhyaḥ
Genitiveśailābhasya śailābhayoḥ śailābhānām
Locativeśailābhe śailābhayoḥ śailābheṣu

Compound śailābha -

Adverb -śailābham -śailābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria