Declension table of ?śailāṭa

Deva

MasculineSingularDualPlural
Nominativeśailāṭaḥ śailāṭau śailāṭāḥ
Vocativeśailāṭa śailāṭau śailāṭāḥ
Accusativeśailāṭam śailāṭau śailāṭān
Instrumentalśailāṭena śailāṭābhyām śailāṭaiḥ śailāṭebhiḥ
Dativeśailāṭāya śailāṭābhyām śailāṭebhyaḥ
Ablativeśailāṭāt śailāṭābhyām śailāṭebhyaḥ
Genitiveśailāṭasya śailāṭayoḥ śailāṭānām
Locativeśailāṭe śailāṭayoḥ śailāṭeṣu

Compound śailāṭa -

Adverb -śailāṭam -śailāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria