Declension table of ?śailāṃśadeśa

Deva

MasculineSingularDualPlural
Nominativeśailāṃśadeśaḥ śailāṃśadeśau śailāṃśadeśāḥ
Vocativeśailāṃśadeśa śailāṃśadeśau śailāṃśadeśāḥ
Accusativeśailāṃśadeśam śailāṃśadeśau śailāṃśadeśān
Instrumentalśailāṃśadeśena śailāṃśadeśābhyām śailāṃśadeśaiḥ śailāṃśadeśebhiḥ
Dativeśailāṃśadeśāya śailāṃśadeśābhyām śailāṃśadeśebhyaḥ
Ablativeśailāṃśadeśāt śailāṃśadeśābhyām śailāṃśadeśebhyaḥ
Genitiveśailāṃśadeśasya śailāṃśadeśayoḥ śailāṃśadeśānām
Locativeśailāṃśadeśe śailāṃśadeśayoḥ śailāṃśadeśeṣu

Compound śailāṃśadeśa -

Adverb -śailāṃśadeśam -śailāṃśadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria