Declension table of ?śaikyāyasamayī

Deva

FeminineSingularDualPlural
Nominativeśaikyāyasamayī śaikyāyasamayyau śaikyāyasamayyaḥ
Vocativeśaikyāyasamayi śaikyāyasamayyau śaikyāyasamayyaḥ
Accusativeśaikyāyasamayīm śaikyāyasamayyau śaikyāyasamayīḥ
Instrumentalśaikyāyasamayyā śaikyāyasamayībhyām śaikyāyasamayībhiḥ
Dativeśaikyāyasamayyai śaikyāyasamayībhyām śaikyāyasamayībhyaḥ
Ablativeśaikyāyasamayyāḥ śaikyāyasamayībhyām śaikyāyasamayībhyaḥ
Genitiveśaikyāyasamayyāḥ śaikyāyasamayyoḥ śaikyāyasamayīnām
Locativeśaikyāyasamayyām śaikyāyasamayyoḥ śaikyāyasamayīṣu

Compound śaikyāyasamayi - śaikyāyasamayī -

Adverb -śaikyāyasamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria