Declension table of ?śaiki

Deva

MasculineSingularDualPlural
Nominativeśaikiḥ śaikī śaikayaḥ
Vocativeśaike śaikī śaikayaḥ
Accusativeśaikim śaikī śaikīn
Instrumentalśaikinā śaikibhyām śaikibhiḥ
Dativeśaikaye śaikibhyām śaikibhyaḥ
Ablativeśaikeḥ śaikibhyām śaikibhyaḥ
Genitiveśaikeḥ śaikyoḥ śaikīnām
Locativeśaikau śaikyoḥ śaikiṣu

Compound śaiki -

Adverb -śaiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria