Declension table of ?śaikhina

Deva

MasculineSingularDualPlural
Nominativeśaikhinaḥ śaikhinau śaikhināḥ
Vocativeśaikhina śaikhinau śaikhināḥ
Accusativeśaikhinam śaikhinau śaikhinān
Instrumentalśaikhinena śaikhinābhyām śaikhinaiḥ śaikhinebhiḥ
Dativeśaikhināya śaikhinābhyām śaikhinebhyaḥ
Ablativeśaikhināt śaikhinābhyām śaikhinebhyaḥ
Genitiveśaikhinasya śaikhinayoḥ śaikhinānām
Locativeśaikhine śaikhinayoḥ śaikhineṣu

Compound śaikhina -

Adverb -śaikhinam -śaikhināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria